Declension table of ?rāmagaṅgā

Deva

FeminineSingularDualPlural
Nominativerāmagaṅgā rāmagaṅge rāmagaṅgāḥ
Vocativerāmagaṅge rāmagaṅge rāmagaṅgāḥ
Accusativerāmagaṅgām rāmagaṅge rāmagaṅgāḥ
Instrumentalrāmagaṅgayā rāmagaṅgābhyām rāmagaṅgābhiḥ
Dativerāmagaṅgāyai rāmagaṅgābhyām rāmagaṅgābhyaḥ
Ablativerāmagaṅgāyāḥ rāmagaṅgābhyām rāmagaṅgābhyaḥ
Genitiverāmagaṅgāyāḥ rāmagaṅgayoḥ rāmagaṅgāṇām
Locativerāmagaṅgāyām rāmagaṅgayoḥ rāmagaṅgāsu

Adverb -rāmagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria