Declension table of ?rāmadvādaśī

Deva

FeminineSingularDualPlural
Nominativerāmadvādaśī rāmadvādaśyau rāmadvādaśyaḥ
Vocativerāmadvādaśi rāmadvādaśyau rāmadvādaśyaḥ
Accusativerāmadvādaśīm rāmadvādaśyau rāmadvādaśīḥ
Instrumentalrāmadvādaśyā rāmadvādaśībhyām rāmadvādaśībhiḥ
Dativerāmadvādaśyai rāmadvādaśībhyām rāmadvādaśībhyaḥ
Ablativerāmadvādaśyāḥ rāmadvādaśībhyām rāmadvādaśībhyaḥ
Genitiverāmadvādaśyāḥ rāmadvādaśyoḥ rāmadvādaśīnām
Locativerāmadvādaśyām rāmadvādaśyoḥ rāmadvādaśīṣu

Compound rāmadvādaśi - rāmadvādaśī -

Adverb -rāmadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria