Declension table of ?rāmadvādaśanāmastotra

Deva

NeuterSingularDualPlural
Nominativerāmadvādaśanāmastotram rāmadvādaśanāmastotre rāmadvādaśanāmastotrāṇi
Vocativerāmadvādaśanāmastotra rāmadvādaśanāmastotre rāmadvādaśanāmastotrāṇi
Accusativerāmadvādaśanāmastotram rāmadvādaśanāmastotre rāmadvādaśanāmastotrāṇi
Instrumentalrāmadvādaśanāmastotreṇa rāmadvādaśanāmastotrābhyām rāmadvādaśanāmastotraiḥ
Dativerāmadvādaśanāmastotrāya rāmadvādaśanāmastotrābhyām rāmadvādaśanāmastotrebhyaḥ
Ablativerāmadvādaśanāmastotrāt rāmadvādaśanāmastotrābhyām rāmadvādaśanāmastotrebhyaḥ
Genitiverāmadvādaśanāmastotrasya rāmadvādaśanāmastotrayoḥ rāmadvādaśanāmastotrāṇām
Locativerāmadvādaśanāmastotre rāmadvādaśanāmastotrayoḥ rāmadvādaśanāmastotreṣu

Compound rāmadvādaśanāmastotra -

Adverb -rāmadvādaśanāmastotram -rāmadvādaśanāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria