Declension table of ?rāmadūtī

Deva

FeminineSingularDualPlural
Nominativerāmadūtī rāmadūtyau rāmadūtyaḥ
Vocativerāmadūti rāmadūtyau rāmadūtyaḥ
Accusativerāmadūtīm rāmadūtyau rāmadūtīḥ
Instrumentalrāmadūtyā rāmadūtībhyām rāmadūtībhiḥ
Dativerāmadūtyai rāmadūtībhyām rāmadūtībhyaḥ
Ablativerāmadūtyāḥ rāmadūtībhyām rāmadūtībhyaḥ
Genitiverāmadūtyāḥ rāmadūtyoḥ rāmadūtīnām
Locativerāmadūtyām rāmadūtyoḥ rāmadūtīṣu

Compound rāmadūti - rāmadūtī -

Adverb -rāmadūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria