Declension table of ?rāmadūta

Deva

MasculineSingularDualPlural
Nominativerāmadūtaḥ rāmadūtau rāmadūtāḥ
Vocativerāmadūta rāmadūtau rāmadūtāḥ
Accusativerāmadūtam rāmadūtau rāmadūtān
Instrumentalrāmadūtena rāmadūtābhyām rāmadūtaiḥ rāmadūtebhiḥ
Dativerāmadūtāya rāmadūtābhyām rāmadūtebhyaḥ
Ablativerāmadūtāt rāmadūtābhyām rāmadūtebhyaḥ
Genitiverāmadūtasya rāmadūtayoḥ rāmadūtānām
Locativerāmadūte rāmadūtayoḥ rāmadūteṣu

Compound rāmadūta -

Adverb -rāmadūtam -rāmadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria