Declension table of ?rāmadhyānastotra

Deva

NeuterSingularDualPlural
Nominativerāmadhyānastotram rāmadhyānastotre rāmadhyānastotrāṇi
Vocativerāmadhyānastotra rāmadhyānastotre rāmadhyānastotrāṇi
Accusativerāmadhyānastotram rāmadhyānastotre rāmadhyānastotrāṇi
Instrumentalrāmadhyānastotreṇa rāmadhyānastotrābhyām rāmadhyānastotraiḥ
Dativerāmadhyānastotrāya rāmadhyānastotrābhyām rāmadhyānastotrebhyaḥ
Ablativerāmadhyānastotrāt rāmadhyānastotrābhyām rāmadhyānastotrebhyaḥ
Genitiverāmadhyānastotrasya rāmadhyānastotrayoḥ rāmadhyānastotrāṇām
Locativerāmadhyānastotre rāmadhyānastotrayoḥ rāmadhyānastotreṣu

Compound rāmadhyānastotra -

Adverb -rāmadhyānastotram -rāmadhyānastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria