Declension table of ?rāmadhyāna

Deva

NeuterSingularDualPlural
Nominativerāmadhyānam rāmadhyāne rāmadhyānāni
Vocativerāmadhyāna rāmadhyāne rāmadhyānāni
Accusativerāmadhyānam rāmadhyāne rāmadhyānāni
Instrumentalrāmadhyānena rāmadhyānābhyām rāmadhyānaiḥ
Dativerāmadhyānāya rāmadhyānābhyām rāmadhyānebhyaḥ
Ablativerāmadhyānāt rāmadhyānābhyām rāmadhyānebhyaḥ
Genitiverāmadhyānasya rāmadhyānayoḥ rāmadhyānānām
Locativerāmadhyāne rāmadhyānayoḥ rāmadhyāneṣu

Compound rāmadhyāna -

Adverb -rāmadhyānam -rāmadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria