Declension table of ?rāmadeva

Deva

MasculineSingularDualPlural
Nominativerāmadevaḥ rāmadevau rāmadevāḥ
Vocativerāmadeva rāmadevau rāmadevāḥ
Accusativerāmadevam rāmadevau rāmadevān
Instrumentalrāmadevena rāmadevābhyām rāmadevaiḥ rāmadevebhiḥ
Dativerāmadevāya rāmadevābhyām rāmadevebhyaḥ
Ablativerāmadevāt rāmadevābhyām rāmadevebhyaḥ
Genitiverāmadevasya rāmadevayoḥ rāmadevānām
Locativerāmadeve rāmadevayoḥ rāmadeveṣu

Compound rāmadeva -

Adverb -rāmadevam -rāmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria