Declension table of ?rāmadayālu

Deva

MasculineSingularDualPlural
Nominativerāmadayāluḥ rāmadayālū rāmadayālavaḥ
Vocativerāmadayālo rāmadayālū rāmadayālavaḥ
Accusativerāmadayālum rāmadayālū rāmadayālūn
Instrumentalrāmadayālunā rāmadayālubhyām rāmadayālubhiḥ
Dativerāmadayālave rāmadayālubhyām rāmadayālubhyaḥ
Ablativerāmadayāloḥ rāmadayālubhyām rāmadayālubhyaḥ
Genitiverāmadayāloḥ rāmadayālvoḥ rāmadayālūnām
Locativerāmadayālau rāmadayālvoḥ rāmadayāluṣu

Compound rāmadayālu -

Adverb -rāmadayālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria