Declension table of ?rāmadāsa

Deva

MasculineSingularDualPlural
Nominativerāmadāsaḥ rāmadāsau rāmadāsāḥ
Vocativerāmadāsa rāmadāsau rāmadāsāḥ
Accusativerāmadāsam rāmadāsau rāmadāsān
Instrumentalrāmadāsena rāmadāsābhyām rāmadāsaiḥ rāmadāsebhiḥ
Dativerāmadāsāya rāmadāsābhyām rāmadāsebhyaḥ
Ablativerāmadāsāt rāmadāsābhyām rāmadāsebhyaḥ
Genitiverāmadāsasya rāmadāsayoḥ rāmadāsānām
Locativerāmadāse rāmadāsayoḥ rāmadāseṣu

Compound rāmadāsa -

Adverb -rāmadāsam -rāmadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria