Declension table of ?rāmadaṇḍaka

Deva

MasculineSingularDualPlural
Nominativerāmadaṇḍakaḥ rāmadaṇḍakau rāmadaṇḍakāḥ
Vocativerāmadaṇḍaka rāmadaṇḍakau rāmadaṇḍakāḥ
Accusativerāmadaṇḍakam rāmadaṇḍakau rāmadaṇḍakān
Instrumentalrāmadaṇḍakena rāmadaṇḍakābhyām rāmadaṇḍakaiḥ rāmadaṇḍakebhiḥ
Dativerāmadaṇḍakāya rāmadaṇḍakābhyām rāmadaṇḍakebhyaḥ
Ablativerāmadaṇḍakāt rāmadaṇḍakābhyām rāmadaṇḍakebhyaḥ
Genitiverāmadaṇḍakasya rāmadaṇḍakayoḥ rāmadaṇḍakānām
Locativerāmadaṇḍake rāmadaṇḍakayoḥ rāmadaṇḍakeṣu

Compound rāmadaṇḍaka -

Adverb -rāmadaṇḍakam -rāmadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria