Declension table of ?rāmacaraṇa

Deva

MasculineSingularDualPlural
Nominativerāmacaraṇaḥ rāmacaraṇau rāmacaraṇāḥ
Vocativerāmacaraṇa rāmacaraṇau rāmacaraṇāḥ
Accusativerāmacaraṇam rāmacaraṇau rāmacaraṇān
Instrumentalrāmacaraṇena rāmacaraṇābhyām rāmacaraṇaiḥ rāmacaraṇebhiḥ
Dativerāmacaraṇāya rāmacaraṇābhyām rāmacaraṇebhyaḥ
Ablativerāmacaraṇāt rāmacaraṇābhyām rāmacaraṇebhyaḥ
Genitiverāmacaraṇasya rāmacaraṇayoḥ rāmacaraṇānām
Locativerāmacaraṇe rāmacaraṇayoḥ rāmacaraṇeṣu

Compound rāmacaraṇa -

Adverb -rāmacaraṇam -rāmacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria