Declension table of ?rāmacandrikā

Deva

FeminineSingularDualPlural
Nominativerāmacandrikā rāmacandrike rāmacandrikāḥ
Vocativerāmacandrike rāmacandrike rāmacandrikāḥ
Accusativerāmacandrikām rāmacandrike rāmacandrikāḥ
Instrumentalrāmacandrikayā rāmacandrikābhyām rāmacandrikābhiḥ
Dativerāmacandrikāyai rāmacandrikābhyām rāmacandrikābhyaḥ
Ablativerāmacandrikāyāḥ rāmacandrikābhyām rāmacandrikābhyaḥ
Genitiverāmacandrikāyāḥ rāmacandrikayoḥ rāmacandrikāṇām
Locativerāmacandrikāyām rāmacandrikayoḥ rāmacandrikāsu

Adverb -rāmacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria