Declension table of ?rāmacandrendra

Deva

MasculineSingularDualPlural
Nominativerāmacandrendraḥ rāmacandrendrau rāmacandrendrāḥ
Vocativerāmacandrendra rāmacandrendrau rāmacandrendrāḥ
Accusativerāmacandrendram rāmacandrendrau rāmacandrendrān
Instrumentalrāmacandrendreṇa rāmacandrendrābhyām rāmacandrendraiḥ rāmacandrendrebhiḥ
Dativerāmacandrendrāya rāmacandrendrābhyām rāmacandrendrebhyaḥ
Ablativerāmacandrendrāt rāmacandrendrābhyām rāmacandrendrebhyaḥ
Genitiverāmacandrendrasya rāmacandrendrayoḥ rāmacandrendrāṇām
Locativerāmacandrendre rāmacandrendrayoḥ rāmacandrendreṣu

Compound rāmacandrendra -

Adverb -rāmacandrendram -rāmacandrendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria