Declension table of ?rāmacandranāmāṣṭottaraśata

Deva

NeuterSingularDualPlural
Nominativerāmacandranāmāṣṭottaraśatam rāmacandranāmāṣṭottaraśate rāmacandranāmāṣṭottaraśatāni
Vocativerāmacandranāmāṣṭottaraśata rāmacandranāmāṣṭottaraśate rāmacandranāmāṣṭottaraśatāni
Accusativerāmacandranāmāṣṭottaraśatam rāmacandranāmāṣṭottaraśate rāmacandranāmāṣṭottaraśatāni
Instrumentalrāmacandranāmāṣṭottaraśatena rāmacandranāmāṣṭottaraśatābhyām rāmacandranāmāṣṭottaraśataiḥ
Dativerāmacandranāmāṣṭottaraśatāya rāmacandranāmāṣṭottaraśatābhyām rāmacandranāmāṣṭottaraśatebhyaḥ
Ablativerāmacandranāmāṣṭottaraśatāt rāmacandranāmāṣṭottaraśatābhyām rāmacandranāmāṣṭottaraśatebhyaḥ
Genitiverāmacandranāmāṣṭottaraśatasya rāmacandranāmāṣṭottaraśatayoḥ rāmacandranāmāṣṭottaraśatānām
Locativerāmacandranāmāṣṭottaraśate rāmacandranāmāṣṭottaraśatayoḥ rāmacandranāmāṣṭottaraśateṣu

Compound rāmacandranāmāṣṭottaraśata -

Adverb -rāmacandranāmāṣṭottaraśatam -rāmacandranāmāṣṭottaraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria