Declension table of ?rāmacandranāṭaka

Deva

NeuterSingularDualPlural
Nominativerāmacandranāṭakam rāmacandranāṭake rāmacandranāṭakāni
Vocativerāmacandranāṭaka rāmacandranāṭake rāmacandranāṭakāni
Accusativerāmacandranāṭakam rāmacandranāṭake rāmacandranāṭakāni
Instrumentalrāmacandranāṭakena rāmacandranāṭakābhyām rāmacandranāṭakaiḥ
Dativerāmacandranāṭakāya rāmacandranāṭakābhyām rāmacandranāṭakebhyaḥ
Ablativerāmacandranāṭakāt rāmacandranāṭakābhyām rāmacandranāṭakebhyaḥ
Genitiverāmacandranāṭakasya rāmacandranāṭakayoḥ rāmacandranāṭakānām
Locativerāmacandranāṭake rāmacandranāṭakayoḥ rāmacandranāṭakeṣu

Compound rāmacandranāṭaka -

Adverb -rāmacandranāṭakam -rāmacandranāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria