Declension table of ?rāmacandrakaruṇāsāgaracandrikā

Deva

FeminineSingularDualPlural
Nominativerāmacandrakaruṇāsāgaracandrikā rāmacandrakaruṇāsāgaracandrike rāmacandrakaruṇāsāgaracandrikāḥ
Vocativerāmacandrakaruṇāsāgaracandrike rāmacandrakaruṇāsāgaracandrike rāmacandrakaruṇāsāgaracandrikāḥ
Accusativerāmacandrakaruṇāsāgaracandrikām rāmacandrakaruṇāsāgaracandrike rāmacandrakaruṇāsāgaracandrikāḥ
Instrumentalrāmacandrakaruṇāsāgaracandrikayā rāmacandrakaruṇāsāgaracandrikābhyām rāmacandrakaruṇāsāgaracandrikābhiḥ
Dativerāmacandrakaruṇāsāgaracandrikāyai rāmacandrakaruṇāsāgaracandrikābhyām rāmacandrakaruṇāsāgaracandrikābhyaḥ
Ablativerāmacandrakaruṇāsāgaracandrikāyāḥ rāmacandrakaruṇāsāgaracandrikābhyām rāmacandrakaruṇāsāgaracandrikābhyaḥ
Genitiverāmacandrakaruṇāsāgaracandrikāyāḥ rāmacandrakaruṇāsāgaracandrikayoḥ rāmacandrakaruṇāsāgaracandrikāṇām
Locativerāmacandrakaruṇāsāgaracandrikāyām rāmacandrakaruṇāsāgaracandrikayoḥ rāmacandrakaruṇāsāgaracandrikāsu

Adverb -rāmacandrakaruṇāsāgaracandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria