Declension table of ?rāmacandragaṇeśa

Deva

MasculineSingularDualPlural
Nominativerāmacandragaṇeśaḥ rāmacandragaṇeśau rāmacandragaṇeśāḥ
Vocativerāmacandragaṇeśa rāmacandragaṇeśau rāmacandragaṇeśāḥ
Accusativerāmacandragaṇeśam rāmacandragaṇeśau rāmacandragaṇeśān
Instrumentalrāmacandragaṇeśena rāmacandragaṇeśābhyām rāmacandragaṇeśaiḥ rāmacandragaṇeśebhiḥ
Dativerāmacandragaṇeśāya rāmacandragaṇeśābhyām rāmacandragaṇeśebhyaḥ
Ablativerāmacandragaṇeśāt rāmacandragaṇeśābhyām rāmacandragaṇeśebhyaḥ
Genitiverāmacandragaṇeśasya rāmacandragaṇeśayoḥ rāmacandragaṇeśānām
Locativerāmacandragaṇeśe rāmacandragaṇeśayoḥ rāmacandragaṇeśeṣu

Compound rāmacandragaṇeśa -

Adverb -rāmacandragaṇeśam -rāmacandragaṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria