Declension table of ?rāmacandracatuḥsūtrī

Deva

FeminineSingularDualPlural
Nominativerāmacandracatuḥsūtrī rāmacandracatuḥsūtryau rāmacandracatuḥsūtryaḥ
Vocativerāmacandracatuḥsūtri rāmacandracatuḥsūtryau rāmacandracatuḥsūtryaḥ
Accusativerāmacandracatuḥsūtrīm rāmacandracatuḥsūtryau rāmacandracatuḥsūtrīḥ
Instrumentalrāmacandracatuḥsūtryā rāmacandracatuḥsūtrībhyām rāmacandracatuḥsūtrībhiḥ
Dativerāmacandracatuḥsūtryai rāmacandracatuḥsūtrībhyām rāmacandracatuḥsūtrībhyaḥ
Ablativerāmacandracatuḥsūtryāḥ rāmacandracatuḥsūtrībhyām rāmacandracatuḥsūtrībhyaḥ
Genitiverāmacandracatuḥsūtryāḥ rāmacandracatuḥsūtryoḥ rāmacandracatuḥsūtrīṇām
Locativerāmacandracatuḥsūtryām rāmacandracatuḥsūtryoḥ rāmacandracatuḥsūtrīṣu

Compound rāmacandracatuḥsūtri - rāmacandracatuḥsūtrī -

Adverb -rāmacandracatuḥsūtri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria