Declension table of ?rāmacandracarita

Deva

NeuterSingularDualPlural
Nominativerāmacandracaritam rāmacandracarite rāmacandracaritāni
Vocativerāmacandracarita rāmacandracarite rāmacandracaritāni
Accusativerāmacandracaritam rāmacandracarite rāmacandracaritāni
Instrumentalrāmacandracaritena rāmacandracaritābhyām rāmacandracaritaiḥ
Dativerāmacandracaritāya rāmacandracaritābhyām rāmacandracaritebhyaḥ
Ablativerāmacandracaritāt rāmacandracaritābhyām rāmacandracaritebhyaḥ
Genitiverāmacandracaritasya rāmacandracaritayoḥ rāmacandracaritānām
Locativerāmacandracarite rāmacandracaritayoḥ rāmacandracariteṣu

Compound rāmacandracarita -

Adverb -rāmacandracaritam -rāmacandracaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria