Declension table of ?rāmacandracandrikā

Deva

FeminineSingularDualPlural
Nominativerāmacandracandrikā rāmacandracandrike rāmacandracandrikāḥ
Vocativerāmacandracandrike rāmacandracandrike rāmacandracandrikāḥ
Accusativerāmacandracandrikām rāmacandracandrike rāmacandracandrikāḥ
Instrumentalrāmacandracandrikayā rāmacandracandrikābhyām rāmacandracandrikābhiḥ
Dativerāmacandracandrikāyai rāmacandracandrikābhyām rāmacandracandrikābhyaḥ
Ablativerāmacandracandrikāyāḥ rāmacandracandrikābhyām rāmacandracandrikābhyaḥ
Genitiverāmacandracandrikāyāḥ rāmacandracandrikayoḥ rāmacandracandrikāṇām
Locativerāmacandracandrikāyām rāmacandracandrikayoḥ rāmacandracandrikāsu

Adverb -rāmacandracandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria