Declension table of ?rāmacandracampū

Deva

FeminineSingularDualPlural
Nominativerāmacandracampūḥ rāmacandracampuvau rāmacandracampuvaḥ
Vocativerāmacandracampūḥ rāmacandracampu rāmacandracampuvau rāmacandracampuvaḥ
Accusativerāmacandracampuvam rāmacandracampuvau rāmacandracampuvaḥ
Instrumentalrāmacandracampuvā rāmacandracampūbhyām rāmacandracampūbhiḥ
Dativerāmacandracampuvai rāmacandracampuve rāmacandracampūbhyām rāmacandracampūbhyaḥ
Ablativerāmacandracampuvāḥ rāmacandracampuvaḥ rāmacandracampūbhyām rāmacandracampūbhyaḥ
Genitiverāmacandracampuvāḥ rāmacandracampuvaḥ rāmacandracampuvoḥ rāmacandracampūnām rāmacandracampuvām
Locativerāmacandracampuvi rāmacandracampuvām rāmacandracampuvoḥ rāmacandracampūṣu

Compound rāmacandracampū -

Adverb -rāmacandracampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria