Declension table of ?rāmacandrāśrama

Deva

MasculineSingularDualPlural
Nominativerāmacandrāśramaḥ rāmacandrāśramau rāmacandrāśramāḥ
Vocativerāmacandrāśrama rāmacandrāśramau rāmacandrāśramāḥ
Accusativerāmacandrāśramam rāmacandrāśramau rāmacandrāśramān
Instrumentalrāmacandrāśrameṇa rāmacandrāśramābhyām rāmacandrāśramaiḥ rāmacandrāśramebhiḥ
Dativerāmacandrāśramāya rāmacandrāśramābhyām rāmacandrāśramebhyaḥ
Ablativerāmacandrāśramāt rāmacandrāśramābhyām rāmacandrāśramebhyaḥ
Genitiverāmacandrāśramasya rāmacandrāśramayoḥ rāmacandrāśramāṇām
Locativerāmacandrāśrame rāmacandrāśramayoḥ rāmacandrāśrameṣu

Compound rāmacandrāśrama -

Adverb -rāmacandrāśramam -rāmacandrāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria