Declension table of ?rāmacandrāhnika

Deva

NeuterSingularDualPlural
Nominativerāmacandrāhnikam rāmacandrāhnike rāmacandrāhnikāni
Vocativerāmacandrāhnika rāmacandrāhnike rāmacandrāhnikāni
Accusativerāmacandrāhnikam rāmacandrāhnike rāmacandrāhnikāni
Instrumentalrāmacandrāhnikena rāmacandrāhnikābhyām rāmacandrāhnikaiḥ
Dativerāmacandrāhnikāya rāmacandrāhnikābhyām rāmacandrāhnikebhyaḥ
Ablativerāmacandrāhnikāt rāmacandrāhnikābhyām rāmacandrāhnikebhyaḥ
Genitiverāmacandrāhnikasya rāmacandrāhnikayoḥ rāmacandrāhnikānām
Locativerāmacandrāhnike rāmacandrāhnikayoḥ rāmacandrāhnikeṣu

Compound rāmacandrāhnika -

Adverb -rāmacandrāhnikam -rāmacandrāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria