Declension table of ?rāmacandrāṣṭaka

Deva

NeuterSingularDualPlural
Nominativerāmacandrāṣṭakam rāmacandrāṣṭake rāmacandrāṣṭakāni
Vocativerāmacandrāṣṭaka rāmacandrāṣṭake rāmacandrāṣṭakāni
Accusativerāmacandrāṣṭakam rāmacandrāṣṭake rāmacandrāṣṭakāni
Instrumentalrāmacandrāṣṭakena rāmacandrāṣṭakābhyām rāmacandrāṣṭakaiḥ
Dativerāmacandrāṣṭakāya rāmacandrāṣṭakābhyām rāmacandrāṣṭakebhyaḥ
Ablativerāmacandrāṣṭakāt rāmacandrāṣṭakābhyām rāmacandrāṣṭakebhyaḥ
Genitiverāmacandrāṣṭakasya rāmacandrāṣṭakayoḥ rāmacandrāṣṭakānām
Locativerāmacandrāṣṭake rāmacandrāṣṭakayoḥ rāmacandrāṣṭakeṣu

Compound rāmacandrāṣṭaka -

Adverb -rāmacandrāṣṭakam -rāmacandrāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria