Declension table of rāmacandra

Deva

MasculineSingularDualPlural
Nominativerāmacandraḥ rāmacandrau rāmacandrāḥ
Vocativerāmacandra rāmacandrau rāmacandrāḥ
Accusativerāmacandram rāmacandrau rāmacandrān
Instrumentalrāmacandreṇa rāmacandrābhyām rāmacandraiḥ rāmacandrebhiḥ
Dativerāmacandrāya rāmacandrābhyām rāmacandrebhyaḥ
Ablativerāmacandrāt rāmacandrābhyām rāmacandrebhyaḥ
Genitiverāmacandrasya rāmacandrayoḥ rāmacandrāṇām
Locativerāmacandre rāmacandrayoḥ rāmacandreṣu

Compound rāmacandra -

Adverb -rāmacandram -rāmacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria