Declension table of ?rāmabrahmānandasvāmin

Deva

MasculineSingularDualPlural
Nominativerāmabrahmānandasvāmī rāmabrahmānandasvāminau rāmabrahmānandasvāminaḥ
Vocativerāmabrahmānandasvāmin rāmabrahmānandasvāminau rāmabrahmānandasvāminaḥ
Accusativerāmabrahmānandasvāminam rāmabrahmānandasvāminau rāmabrahmānandasvāminaḥ
Instrumentalrāmabrahmānandasvāminā rāmabrahmānandasvāmibhyām rāmabrahmānandasvāmibhiḥ
Dativerāmabrahmānandasvāmine rāmabrahmānandasvāmibhyām rāmabrahmānandasvāmibhyaḥ
Ablativerāmabrahmānandasvāminaḥ rāmabrahmānandasvāmibhyām rāmabrahmānandasvāmibhyaḥ
Genitiverāmabrahmānandasvāminaḥ rāmabrahmānandasvāminoḥ rāmabrahmānandasvāminām
Locativerāmabrahmānandasvāmini rāmabrahmānandasvāminoḥ rāmabrahmānandasvāmiṣu

Compound rāmabrahmānandasvāmi -

Adverb -rāmabrahmānandasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria