Declension table of ?rāmabhujaṅga

Deva

NeuterSingularDualPlural
Nominativerāmabhujaṅgam rāmabhujaṅge rāmabhujaṅgāni
Vocativerāmabhujaṅga rāmabhujaṅge rāmabhujaṅgāni
Accusativerāmabhujaṅgam rāmabhujaṅge rāmabhujaṅgāni
Instrumentalrāmabhujaṅgena rāmabhujaṅgābhyām rāmabhujaṅgaiḥ
Dativerāmabhujaṅgāya rāmabhujaṅgābhyām rāmabhujaṅgebhyaḥ
Ablativerāmabhujaṅgāt rāmabhujaṅgābhyām rāmabhujaṅgebhyaḥ
Genitiverāmabhujaṅgasya rāmabhujaṅgayoḥ rāmabhujaṅgānām
Locativerāmabhujaṅge rāmabhujaṅgayoḥ rāmabhujaṅgeṣu

Compound rāmabhujaṅga -

Adverb -rāmabhujaṅgam -rāmabhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria