Declension table of ?rāmabhakta

Deva

MasculineSingularDualPlural
Nominativerāmabhaktaḥ rāmabhaktau rāmabhaktāḥ
Vocativerāmabhakta rāmabhaktau rāmabhaktāḥ
Accusativerāmabhaktam rāmabhaktau rāmabhaktān
Instrumentalrāmabhaktena rāmabhaktābhyām rāmabhaktaiḥ rāmabhaktebhiḥ
Dativerāmabhaktāya rāmabhaktābhyām rāmabhaktebhyaḥ
Ablativerāmabhaktāt rāmabhaktābhyām rāmabhaktebhyaḥ
Genitiverāmabhaktasya rāmabhaktayoḥ rāmabhaktānām
Locativerāmabhakte rāmabhaktayoḥ rāmabhakteṣu

Compound rāmabhakta -

Adverb -rāmabhaktam -rāmabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria