Declension table of ?rāmabhaginī

Deva

FeminineSingularDualPlural
Nominativerāmabhaginī rāmabhaginyau rāmabhaginyaḥ
Vocativerāmabhagini rāmabhaginyau rāmabhaginyaḥ
Accusativerāmabhaginīm rāmabhaginyau rāmabhaginīḥ
Instrumentalrāmabhaginyā rāmabhaginībhyām rāmabhaginībhiḥ
Dativerāmabhaginyai rāmabhaginībhyām rāmabhaginībhyaḥ
Ablativerāmabhaginyāḥ rāmabhaginībhyām rāmabhaginībhyaḥ
Genitiverāmabhaginyāḥ rāmabhaginyoḥ rāmabhaginīnām
Locativerāmabhaginyām rāmabhaginyoḥ rāmabhaginīṣu

Compound rāmabhagini - rāmabhaginī -

Adverb -rāmabhagini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria