Declension table of ?rāmabhadrāmbā

Deva

FeminineSingularDualPlural
Nominativerāmabhadrāmbā rāmabhadrāmbe rāmabhadrāmbāḥ
Vocativerāmabhadrāmbe rāmabhadrāmbe rāmabhadrāmbāḥ
Accusativerāmabhadrāmbām rāmabhadrāmbe rāmabhadrāmbāḥ
Instrumentalrāmabhadrāmbayā rāmabhadrāmbābhyām rāmabhadrāmbābhiḥ
Dativerāmabhadrāmbāyai rāmabhadrāmbābhyām rāmabhadrāmbābhyaḥ
Ablativerāmabhadrāmbāyāḥ rāmabhadrāmbābhyām rāmabhadrāmbābhyaḥ
Genitiverāmabhadrāmbāyāḥ rāmabhadrāmbayoḥ rāmabhadrāmbāṇām
Locativerāmabhadrāmbāyām rāmabhadrāmbayoḥ rāmabhadrāmbāsu

Adverb -rāmabhadrāmbam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria