Declension table of rāmabhadra

Deva

MasculineSingularDualPlural
Nominativerāmabhadraḥ rāmabhadrau rāmabhadrāḥ
Vocativerāmabhadra rāmabhadrau rāmabhadrāḥ
Accusativerāmabhadram rāmabhadrau rāmabhadrān
Instrumentalrāmabhadreṇa rāmabhadrābhyām rāmabhadraiḥ rāmabhadrebhiḥ
Dativerāmabhadrāya rāmabhadrābhyām rāmabhadrebhyaḥ
Ablativerāmabhadrāt rāmabhadrābhyām rāmabhadrebhyaḥ
Genitiverāmabhadrasya rāmabhadrayoḥ rāmabhadrāṇām
Locativerāmabhadre rāmabhadrayoḥ rāmabhadreṣu

Compound rāmabhadra -

Adverb -rāmabhadram -rāmabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria