Declension table of ?rāmabāhuśataka

Deva

NeuterSingularDualPlural
Nominativerāmabāhuśatakam rāmabāhuśatake rāmabāhuśatakāni
Vocativerāmabāhuśataka rāmabāhuśatake rāmabāhuśatakāni
Accusativerāmabāhuśatakam rāmabāhuśatake rāmabāhuśatakāni
Instrumentalrāmabāhuśatakena rāmabāhuśatakābhyām rāmabāhuśatakaiḥ
Dativerāmabāhuśatakāya rāmabāhuśatakābhyām rāmabāhuśatakebhyaḥ
Ablativerāmabāhuśatakāt rāmabāhuśatakābhyām rāmabāhuśatakebhyaḥ
Genitiverāmabāhuśatakasya rāmabāhuśatakayoḥ rāmabāhuśatakānām
Locativerāmabāhuśatake rāmabāhuśatakayoḥ rāmabāhuśatakeṣu

Compound rāmabāhuśataka -

Adverb -rāmabāhuśatakam -rāmabāhuśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria