Declension table of ?rāmāśvamedhikā

Deva

FeminineSingularDualPlural
Nominativerāmāśvamedhikā rāmāśvamedhike rāmāśvamedhikāḥ
Vocativerāmāśvamedhike rāmāśvamedhike rāmāśvamedhikāḥ
Accusativerāmāśvamedhikām rāmāśvamedhike rāmāśvamedhikāḥ
Instrumentalrāmāśvamedhikayā rāmāśvamedhikābhyām rāmāśvamedhikābhiḥ
Dativerāmāśvamedhikāyai rāmāśvamedhikābhyām rāmāśvamedhikābhyaḥ
Ablativerāmāśvamedhikāyāḥ rāmāśvamedhikābhyām rāmāśvamedhikābhyaḥ
Genitiverāmāśvamedhikāyāḥ rāmāśvamedhikayoḥ rāmāśvamedhikānām
Locativerāmāśvamedhikāyām rāmāśvamedhikayoḥ rāmāśvamedhikāsu

Adverb -rāmāśvamedhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria