Declension table of ?rāmāyaṇopanyāsaśloka

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇopanyāsaślokaḥ rāmāyaṇopanyāsaślokau rāmāyaṇopanyāsaślokāḥ
Vocativerāmāyaṇopanyāsaśloka rāmāyaṇopanyāsaślokau rāmāyaṇopanyāsaślokāḥ
Accusativerāmāyaṇopanyāsaślokam rāmāyaṇopanyāsaślokau rāmāyaṇopanyāsaślokān
Instrumentalrāmāyaṇopanyāsaślokena rāmāyaṇopanyāsaślokābhyām rāmāyaṇopanyāsaślokaiḥ rāmāyaṇopanyāsaślokebhiḥ
Dativerāmāyaṇopanyāsaślokāya rāmāyaṇopanyāsaślokābhyām rāmāyaṇopanyāsaślokebhyaḥ
Ablativerāmāyaṇopanyāsaślokāt rāmāyaṇopanyāsaślokābhyām rāmāyaṇopanyāsaślokebhyaḥ
Genitiverāmāyaṇopanyāsaślokasya rāmāyaṇopanyāsaślokayoḥ rāmāyaṇopanyāsaślokānām
Locativerāmāyaṇopanyāsaśloke rāmāyaṇopanyāsaślokayoḥ rāmāyaṇopanyāsaślokeṣu

Compound rāmāyaṇopanyāsaśloka -

Adverb -rāmāyaṇopanyāsaślokam -rāmāyaṇopanyāsaślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria