Declension table of ?rāmāyaṇikā

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇikā rāmāyaṇike rāmāyaṇikāḥ
Vocativerāmāyaṇike rāmāyaṇike rāmāyaṇikāḥ
Accusativerāmāyaṇikām rāmāyaṇike rāmāyaṇikāḥ
Instrumentalrāmāyaṇikayā rāmāyaṇikābhyām rāmāyaṇikābhiḥ
Dativerāmāyaṇikāyai rāmāyaṇikābhyām rāmāyaṇikābhyaḥ
Ablativerāmāyaṇikāyāḥ rāmāyaṇikābhyām rāmāyaṇikābhyaḥ
Genitiverāmāyaṇikāyāḥ rāmāyaṇikayoḥ rāmāyaṇikānām
Locativerāmāyaṇikāyām rāmāyaṇikayoḥ rāmāyaṇikāsu

Adverb -rāmāyaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria