Declension table of ?rāmāyaṇika

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇikaḥ rāmāyaṇikau rāmāyaṇikāḥ
Vocativerāmāyaṇika rāmāyaṇikau rāmāyaṇikāḥ
Accusativerāmāyaṇikam rāmāyaṇikau rāmāyaṇikān
Instrumentalrāmāyaṇikena rāmāyaṇikābhyām rāmāyaṇikaiḥ rāmāyaṇikebhiḥ
Dativerāmāyaṇikāya rāmāyaṇikābhyām rāmāyaṇikebhyaḥ
Ablativerāmāyaṇikāt rāmāyaṇikābhyām rāmāyaṇikebhyaḥ
Genitiverāmāyaṇikasya rāmāyaṇikayoḥ rāmāyaṇikānām
Locativerāmāyaṇike rāmāyaṇikayoḥ rāmāyaṇikeṣu

Compound rāmāyaṇika -

Adverb -rāmāyaṇikam -rāmāyaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria