Declension table of ?rāmāyaṇī

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇī rāmāyaṇyau rāmāyaṇyaḥ
Vocativerāmāyaṇi rāmāyaṇyau rāmāyaṇyaḥ
Accusativerāmāyaṇīm rāmāyaṇyau rāmāyaṇīḥ
Instrumentalrāmāyaṇyā rāmāyaṇībhyām rāmāyaṇībhiḥ
Dativerāmāyaṇyai rāmāyaṇībhyām rāmāyaṇībhyaḥ
Ablativerāmāyaṇyāḥ rāmāyaṇībhyām rāmāyaṇībhyaḥ
Genitiverāmāyaṇyāḥ rāmāyaṇyoḥ rāmāyaṇīnām
Locativerāmāyaṇyām rāmāyaṇyoḥ rāmāyaṇīṣu

Compound rāmāyaṇi - rāmāyaṇī -

Adverb -rāmāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria