Declension table of ?rāmāyaṇatattvadarpaṇa

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇatattvadarpaṇaḥ rāmāyaṇatattvadarpaṇau rāmāyaṇatattvadarpaṇāḥ
Vocativerāmāyaṇatattvadarpaṇa rāmāyaṇatattvadarpaṇau rāmāyaṇatattvadarpaṇāḥ
Accusativerāmāyaṇatattvadarpaṇam rāmāyaṇatattvadarpaṇau rāmāyaṇatattvadarpaṇān
Instrumentalrāmāyaṇatattvadarpaṇena rāmāyaṇatattvadarpaṇābhyām rāmāyaṇatattvadarpaṇaiḥ rāmāyaṇatattvadarpaṇebhiḥ
Dativerāmāyaṇatattvadarpaṇāya rāmāyaṇatattvadarpaṇābhyām rāmāyaṇatattvadarpaṇebhyaḥ
Ablativerāmāyaṇatattvadarpaṇāt rāmāyaṇatattvadarpaṇābhyām rāmāyaṇatattvadarpaṇebhyaḥ
Genitiverāmāyaṇatattvadarpaṇasya rāmāyaṇatattvadarpaṇayoḥ rāmāyaṇatattvadarpaṇānām
Locativerāmāyaṇatattvadarpaṇe rāmāyaṇatattvadarpaṇayoḥ rāmāyaṇatattvadarpaṇeṣu

Compound rāmāyaṇatattvadarpaṇa -

Adverb -rāmāyaṇatattvadarpaṇam -rāmāyaṇatattvadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria