Declension table of ?rāmāyaṇatātparyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇatātparyasaṅgrahaḥ rāmāyaṇatātparyasaṅgrahau rāmāyaṇatātparyasaṅgrahāḥ
Vocativerāmāyaṇatātparyasaṅgraha rāmāyaṇatātparyasaṅgrahau rāmāyaṇatātparyasaṅgrahāḥ
Accusativerāmāyaṇatātparyasaṅgraham rāmāyaṇatātparyasaṅgrahau rāmāyaṇatātparyasaṅgrahān
Instrumentalrāmāyaṇatātparyasaṅgraheṇa rāmāyaṇatātparyasaṅgrahābhyām rāmāyaṇatātparyasaṅgrahaiḥ rāmāyaṇatātparyasaṅgrahebhiḥ
Dativerāmāyaṇatātparyasaṅgrahāya rāmāyaṇatātparyasaṅgrahābhyām rāmāyaṇatātparyasaṅgrahebhyaḥ
Ablativerāmāyaṇatātparyasaṅgrahāt rāmāyaṇatātparyasaṅgrahābhyām rāmāyaṇatātparyasaṅgrahebhyaḥ
Genitiverāmāyaṇatātparyasaṅgrahasya rāmāyaṇatātparyasaṅgrahayoḥ rāmāyaṇatātparyasaṅgrahāṇām
Locativerāmāyaṇatātparyasaṅgrahe rāmāyaṇatātparyasaṅgrahayoḥ rāmāyaṇatātparyasaṅgraheṣu

Compound rāmāyaṇatātparyasaṅgraha -

Adverb -rāmāyaṇatātparyasaṅgraham -rāmāyaṇatātparyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria