Declension table of ?rāmāyaṇasūtradīpikā

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇasūtradīpikā rāmāyaṇasūtradīpike rāmāyaṇasūtradīpikāḥ
Vocativerāmāyaṇasūtradīpike rāmāyaṇasūtradīpike rāmāyaṇasūtradīpikāḥ
Accusativerāmāyaṇasūtradīpikām rāmāyaṇasūtradīpike rāmāyaṇasūtradīpikāḥ
Instrumentalrāmāyaṇasūtradīpikayā rāmāyaṇasūtradīpikābhyām rāmāyaṇasūtradīpikābhiḥ
Dativerāmāyaṇasūtradīpikāyai rāmāyaṇasūtradīpikābhyām rāmāyaṇasūtradīpikābhyaḥ
Ablativerāmāyaṇasūtradīpikāyāḥ rāmāyaṇasūtradīpikābhyām rāmāyaṇasūtradīpikābhyaḥ
Genitiverāmāyaṇasūtradīpikāyāḥ rāmāyaṇasūtradīpikayoḥ rāmāyaṇasūtradīpikānām
Locativerāmāyaṇasūtradīpikāyām rāmāyaṇasūtradīpikayoḥ rāmāyaṇasūtradīpikāsu

Adverb -rāmāyaṇasūtradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria