Declension table of ?rāmāyaṇastotra

Deva

NeuterSingularDualPlural
Nominativerāmāyaṇastotram rāmāyaṇastotre rāmāyaṇastotrāṇi
Vocativerāmāyaṇastotra rāmāyaṇastotre rāmāyaṇastotrāṇi
Accusativerāmāyaṇastotram rāmāyaṇastotre rāmāyaṇastotrāṇi
Instrumentalrāmāyaṇastotreṇa rāmāyaṇastotrābhyām rāmāyaṇastotraiḥ
Dativerāmāyaṇastotrāya rāmāyaṇastotrābhyām rāmāyaṇastotrebhyaḥ
Ablativerāmāyaṇastotrāt rāmāyaṇastotrābhyām rāmāyaṇastotrebhyaḥ
Genitiverāmāyaṇastotrasya rāmāyaṇastotrayoḥ rāmāyaṇastotrāṇām
Locativerāmāyaṇastotre rāmāyaṇastotrayoḥ rāmāyaṇastotreṣu

Compound rāmāyaṇastotra -

Adverb -rāmāyaṇastotram -rāmāyaṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria