Declension table of ?rāmāyaṇasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇasaṅkṣepaḥ rāmāyaṇasaṅkṣepau rāmāyaṇasaṅkṣepāḥ
Vocativerāmāyaṇasaṅkṣepa rāmāyaṇasaṅkṣepau rāmāyaṇasaṅkṣepāḥ
Accusativerāmāyaṇasaṅkṣepam rāmāyaṇasaṅkṣepau rāmāyaṇasaṅkṣepān
Instrumentalrāmāyaṇasaṅkṣepeṇa rāmāyaṇasaṅkṣepābhyām rāmāyaṇasaṅkṣepaiḥ rāmāyaṇasaṅkṣepebhiḥ
Dativerāmāyaṇasaṅkṣepāya rāmāyaṇasaṅkṣepābhyām rāmāyaṇasaṅkṣepebhyaḥ
Ablativerāmāyaṇasaṅkṣepāt rāmāyaṇasaṅkṣepābhyām rāmāyaṇasaṅkṣepebhyaḥ
Genitiverāmāyaṇasaṅkṣepasya rāmāyaṇasaṅkṣepayoḥ rāmāyaṇasaṅkṣepāṇām
Locativerāmāyaṇasaṅkṣepe rāmāyaṇasaṅkṣepayoḥ rāmāyaṇasaṅkṣepeṣu

Compound rāmāyaṇasaṅkṣepa -

Adverb -rāmāyaṇasaṅkṣepam -rāmāyaṇasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria