Declension table of ?rāmāyaṇarahasya

Deva

NeuterSingularDualPlural
Nominativerāmāyaṇarahasyam rāmāyaṇarahasye rāmāyaṇarahasyāni
Vocativerāmāyaṇarahasya rāmāyaṇarahasye rāmāyaṇarahasyāni
Accusativerāmāyaṇarahasyam rāmāyaṇarahasye rāmāyaṇarahasyāni
Instrumentalrāmāyaṇarahasyena rāmāyaṇarahasyābhyām rāmāyaṇarahasyaiḥ
Dativerāmāyaṇarahasyāya rāmāyaṇarahasyābhyām rāmāyaṇarahasyebhyaḥ
Ablativerāmāyaṇarahasyāt rāmāyaṇarahasyābhyām rāmāyaṇarahasyebhyaḥ
Genitiverāmāyaṇarahasyasya rāmāyaṇarahasyayoḥ rāmāyaṇarahasyānām
Locativerāmāyaṇarahasye rāmāyaṇarahasyayoḥ rāmāyaṇarahasyeṣu

Compound rāmāyaṇarahasya -

Adverb -rāmāyaṇarahasyam -rāmāyaṇarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria