Declension table of ?rāmāyaṇaprabandha

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇaprabandhaḥ rāmāyaṇaprabandhau rāmāyaṇaprabandhāḥ
Vocativerāmāyaṇaprabandha rāmāyaṇaprabandhau rāmāyaṇaprabandhāḥ
Accusativerāmāyaṇaprabandham rāmāyaṇaprabandhau rāmāyaṇaprabandhān
Instrumentalrāmāyaṇaprabandhena rāmāyaṇaprabandhābhyām rāmāyaṇaprabandhaiḥ rāmāyaṇaprabandhebhiḥ
Dativerāmāyaṇaprabandhāya rāmāyaṇaprabandhābhyām rāmāyaṇaprabandhebhyaḥ
Ablativerāmāyaṇaprabandhāt rāmāyaṇaprabandhābhyām rāmāyaṇaprabandhebhyaḥ
Genitiverāmāyaṇaprabandhasya rāmāyaṇaprabandhayoḥ rāmāyaṇaprabandhānām
Locativerāmāyaṇaprabandhe rāmāyaṇaprabandhayoḥ rāmāyaṇaprabandheṣu

Compound rāmāyaṇaprabandha -

Adverb -rāmāyaṇaprabandham -rāmāyaṇaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria