Declension table of ?rāmāyaṇapaṭhanaphala

Deva

NeuterSingularDualPlural
Nominativerāmāyaṇapaṭhanaphalam rāmāyaṇapaṭhanaphale rāmāyaṇapaṭhanaphalāni
Vocativerāmāyaṇapaṭhanaphala rāmāyaṇapaṭhanaphale rāmāyaṇapaṭhanaphalāni
Accusativerāmāyaṇapaṭhanaphalam rāmāyaṇapaṭhanaphale rāmāyaṇapaṭhanaphalāni
Instrumentalrāmāyaṇapaṭhanaphalena rāmāyaṇapaṭhanaphalābhyām rāmāyaṇapaṭhanaphalaiḥ
Dativerāmāyaṇapaṭhanaphalāya rāmāyaṇapaṭhanaphalābhyām rāmāyaṇapaṭhanaphalebhyaḥ
Ablativerāmāyaṇapaṭhanaphalāt rāmāyaṇapaṭhanaphalābhyām rāmāyaṇapaṭhanaphalebhyaḥ
Genitiverāmāyaṇapaṭhanaphalasya rāmāyaṇapaṭhanaphalayoḥ rāmāyaṇapaṭhanaphalānām
Locativerāmāyaṇapaṭhanaphale rāmāyaṇapaṭhanaphalayoḥ rāmāyaṇapaṭhanaphaleṣu

Compound rāmāyaṇapaṭhanaphala -

Adverb -rāmāyaṇapaṭhanaphalam -rāmāyaṇapaṭhanaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria