Declension table of ?rāmāyaṇanirvacana

Deva

NeuterSingularDualPlural
Nominativerāmāyaṇanirvacanam rāmāyaṇanirvacane rāmāyaṇanirvacanāni
Vocativerāmāyaṇanirvacana rāmāyaṇanirvacane rāmāyaṇanirvacanāni
Accusativerāmāyaṇanirvacanam rāmāyaṇanirvacane rāmāyaṇanirvacanāni
Instrumentalrāmāyaṇanirvacanena rāmāyaṇanirvacanābhyām rāmāyaṇanirvacanaiḥ
Dativerāmāyaṇanirvacanāya rāmāyaṇanirvacanābhyām rāmāyaṇanirvacanebhyaḥ
Ablativerāmāyaṇanirvacanāt rāmāyaṇanirvacanābhyām rāmāyaṇanirvacanebhyaḥ
Genitiverāmāyaṇanirvacanasya rāmāyaṇanirvacanayoḥ rāmāyaṇanirvacanānām
Locativerāmāyaṇanirvacane rāmāyaṇanirvacanayoḥ rāmāyaṇanirvacaneṣu

Compound rāmāyaṇanirvacana -

Adverb -rāmāyaṇanirvacanam -rāmāyaṇanirvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria