Declension table of ?rāmāyaṇamahimādarśa

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇamahimādarśaḥ rāmāyaṇamahimādarśau rāmāyaṇamahimādarśāḥ
Vocativerāmāyaṇamahimādarśa rāmāyaṇamahimādarśau rāmāyaṇamahimādarśāḥ
Accusativerāmāyaṇamahimādarśam rāmāyaṇamahimādarśau rāmāyaṇamahimādarśān
Instrumentalrāmāyaṇamahimādarśena rāmāyaṇamahimādarśābhyām rāmāyaṇamahimādarśaiḥ rāmāyaṇamahimādarśebhiḥ
Dativerāmāyaṇamahimādarśāya rāmāyaṇamahimādarśābhyām rāmāyaṇamahimādarśebhyaḥ
Ablativerāmāyaṇamahimādarśāt rāmāyaṇamahimādarśābhyām rāmāyaṇamahimādarśebhyaḥ
Genitiverāmāyaṇamahimādarśasya rāmāyaṇamahimādarśayoḥ rāmāyaṇamahimādarśānām
Locativerāmāyaṇamahimādarśe rāmāyaṇamahimādarśayoḥ rāmāyaṇamahimādarśeṣu

Compound rāmāyaṇamahimādarśa -

Adverb -rāmāyaṇamahimādarśam -rāmāyaṇamahimādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria