Declension table of ?rāmāyaṇakūṭaṭīkā

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇakūṭaṭīkā rāmāyaṇakūṭaṭīke rāmāyaṇakūṭaṭīkāḥ
Vocativerāmāyaṇakūṭaṭīke rāmāyaṇakūṭaṭīke rāmāyaṇakūṭaṭīkāḥ
Accusativerāmāyaṇakūṭaṭīkām rāmāyaṇakūṭaṭīke rāmāyaṇakūṭaṭīkāḥ
Instrumentalrāmāyaṇakūṭaṭīkayā rāmāyaṇakūṭaṭīkābhyām rāmāyaṇakūṭaṭīkābhiḥ
Dativerāmāyaṇakūṭaṭīkāyai rāmāyaṇakūṭaṭīkābhyām rāmāyaṇakūṭaṭīkābhyaḥ
Ablativerāmāyaṇakūṭaṭīkāyāḥ rāmāyaṇakūṭaṭīkābhyām rāmāyaṇakūṭaṭīkābhyaḥ
Genitiverāmāyaṇakūṭaṭīkāyāḥ rāmāyaṇakūṭaṭīkayoḥ rāmāyaṇakūṭaṭīkānām
Locativerāmāyaṇakūṭaṭīkāyām rāmāyaṇakūṭaṭīkayoḥ rāmāyaṇakūṭaṭīkāsu

Adverb -rāmāyaṇakūṭaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria