Declension table of ?rāmāyaṇakathāsāramañjarī

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇakathāsāramañjarī rāmāyaṇakathāsāramañjaryau rāmāyaṇakathāsāramañjaryaḥ
Vocativerāmāyaṇakathāsāramañjari rāmāyaṇakathāsāramañjaryau rāmāyaṇakathāsāramañjaryaḥ
Accusativerāmāyaṇakathāsāramañjarīm rāmāyaṇakathāsāramañjaryau rāmāyaṇakathāsāramañjarīḥ
Instrumentalrāmāyaṇakathāsāramañjaryā rāmāyaṇakathāsāramañjarībhyām rāmāyaṇakathāsāramañjarībhiḥ
Dativerāmāyaṇakathāsāramañjaryai rāmāyaṇakathāsāramañjarībhyām rāmāyaṇakathāsāramañjarībhyaḥ
Ablativerāmāyaṇakathāsāramañjaryāḥ rāmāyaṇakathāsāramañjarībhyām rāmāyaṇakathāsāramañjarībhyaḥ
Genitiverāmāyaṇakathāsāramañjaryāḥ rāmāyaṇakathāsāramañjaryoḥ rāmāyaṇakathāsāramañjarīṇām
Locativerāmāyaṇakathāsāramañjaryām rāmāyaṇakathāsāramañjaryoḥ rāmāyaṇakathāsāramañjarīṣu

Compound rāmāyaṇakathāsāramañjari - rāmāyaṇakathāsāramañjarī -

Adverb -rāmāyaṇakathāsāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria